A 468-10 Cūḍākaraṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/10
Title: Cūḍākaraṇavidhi
Dimensions: 27.5 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1908
Acc No.: NAK 4/861
Remarks:


Reel No. A 468-10 Inventory No. 15430

Title Cūḍākaraṇavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 12.0 cm

Folios 4

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation cū.ka. and in the lower right-hand margin under the word rāma

Scribe Vedanātha

Date of Copying śāke 1773 samvat 1908

Place of Copying Vāviyākharka, Maṃthalī

Place of Deposit NAK

Accession No. 4/861

Manuscript Features

After the colophon kālikāstotra appears in 6–12 lines of the last folio.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

tataḥ samvatsarānantaraṃ ādityādiśuddau udagayana āpūryamāṇapakṣe śukrāstādidoṣarahite riktādidoṣavarjasomabudhaguruśukrānyatamavāre vihitanakṣatrasamanvite yasmin karmaṇi asyāṃ tithau || || kṛtanityo yajamāno mātṛpūjāpūrvaka ābhyudayikādi sakalakarmādīn kṛtvā brāhmaṇādīn bhojayitvā maṇḍalopari kṛtabhūmau kuśakaṇḍikām ārabhet || || tatra kramaḥ || || (fol. 1v1–4)

End

bhadraṃ karṇebhir iti mantreṇa dakṣiṇakarṇam abhimaṃtrya | oṃ vakṣyanti vedān iti mantrasya prāpatiṛṣis triṣṭup chando liṅgoktā devatā karṇābhimaṃtraṇe viniyogaḥ || oṃ vakṣaṃtī vet || iti vāmakarṇam abhimaṃtrayet || tato madhyaṃ nirīkṣya nāpitadvārā vedhayet || tasmin samaye madhurādidānam || ācārā || tato brāhmaṇabhojanaṃ || || (fol. 5v1–4)

Colophon

iti karṇavedhaḥ || || śāke 1773 samvat 1908 vaiśākhakṛṣṇe śukravāre tṛtīyāyāṃ tithau rudhirodgārasaṃvatsare kevaliṅgeśvaranikaṭe vāviyāṣarkagrāme maṃthalī samīpe likhitaṃ vedanāthapaṇḍitena

oṃ namaḥ kālikāyai ||

... iti kālikāstotram || saṃvat 1908 jyeṣṭhe 30 śukravāre likhitaṃ ... (fol. 5v4–5, 6–12)

Microfilm Details

Reel No. A 468/10

Date of Filming 02-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-05-2009

Bibliography